A 381-14 Daśakumāracarita

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 381/14
Title: Daśakumāracarita
Dimensions: 31.7 x 9.8 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1811
Remarks:


Reel No. A 381-14 Inventory No. 16808

Title Daśakumāracaritabhūṣaṇaṭīkā

Author Śivarāma

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete

Size 32.5 x 10.0 cm

Folios 42

Lines per Folio 11-13

Foliation numbers in lower right corner margin of verso and just over it Śiva is written.  

Scribe Tārānidhi/Maṇirāma

Date of Copying ŚS 1725

Place of Copying Maheśanagarī

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4/1811

Manuscript Features

Mainly Daśakumāracaritam is maintained in the fist exposure and the last one is blank.

Tārānidhi is the sceribe of Mūla and Maṇirāma is of Ṭīkā.

Fol. number 24 is maintained twice but text is not repeated.

Excerpts

Beginning

[Ṭīkā]

śrīgaṇeśaya namaḥ || ||

arpaṇayā haimavatyā yuktaḥ sthāṇuḥ prasīdatu ||

sarvatāpapraśamanaḥ sarvābhīṣṭaphalapradaḥ | 1 |

vṛṣabhānujayā yukto devo haladharānujaḥ ||

bhūtaye bhavato bhūyād yogyayogasukhānvitaḥ | 2 |…

śrutveti bhuvanasya jagato vṛtāntaṃ rukbmiṇyādibhiḥ kṛṣṇasya seṃdrabsya guroḥ

pitāmahasya śakuṃtalāduṣyaṃtādīnāṃ ca pravṛttiṃ | (fol. 1v1–4)

[Mūla]

śrīmahāmaṃgalamūrttaye namaḥ | |

śrutvā tu bhuvanavṛttāṃtam uttamāṃganā [[vismaya]]vikasitākṣī sasmitam idam abhāṣata | (fol. 1v5)

End

[Mūla]

tebhyaś copalbhya lubdhasamṛddhamatyutsiktam avidheyaprāyaṃ ca prakṛtimaṃḍalam alubdhatām abhikhyāpayan dhārmikatvam udbhāvayan

nāstikān kadarthayan kaṃṭakān viśodhayan namitropadhīrupaghnan cāturvarṇyaṃ ca svadharmakarmasusthāpayan nabhisamāhareyam arthān | arthamūlā hi daṃḍaviśiṣṭakarmāraṃbhāḥ | na cānyad asti pāpiṣṭhaṃ tatra daurbalyād ity ākalayya yogān anavatiṣṭham | | (fol. 41r3–5)

[Ṭīkā]

arthamūlā iti |

bhṛtyānāṃ bharaṇaṃ dānaṃ bhūṣaṇaṃ vāhanakrayaḥ |

sthairyaṃ paropajāpaś ca durgasaṃskāra eva ca |

setubaṃdho vaṇikkarma prajāmitraparigrahaḥ |

dharmārthasiddhiś ca kośād etat pravarttata iti kāmaṃdakaḥ | |

(fol. 41r7)

Colophon

[Mūla]

iti daṃḍinaḥ kṛtau daśakumāracarite viśrutacaritaṃ nāmāṣṭama ucchvāsaḥ | | samāptaś cayaṃ(!) daśakumārākhyo graṃthaḥ | | śubham astu satatam sāmbaśivaprasādāt | | sadbhiḥ saṃśodhanīyaṃ tārānidhinā likhitaṃ svārthaṃ kāśyāṃ | | ❁ | | | | (fol. 41r5–6)

Ṭīkā]

iti śrīmattripāṭhitrilokacaṃdrātmajakṛṣṇarāmasūnuśivarāmakṛtau daśakumārabhūṣaṇe viśrutacaritavarṇanaṃ nāmāṣṭam ucchvāsaḥ | | tatvajīvanadasaṃmitaśāke māsi cāśvayuji mecakapakṣe |

ravyanehasi maheśanagaryāṃ prālikhac chivatithau maṇirāmaḥ | |

svārtham || śubham astu sarvadā | (fol. 41r7–8)

Microfilm Details

Reel No. A 381/14

Date of Filming 07-07-072

Exposures 43

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 26-08-2003

Bibliography