A 381-14 Daśakumāracarita
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 381/14
Title: Daśakumāracarita
Dimensions: 31.7 x 9.8 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1811
Remarks:
Reel No. A 381-14 Inventory No. 16808
Title Daśakumāracaritabhūṣaṇaṭīkā
Author Śivarāma
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Complete
Size 32.5 x 10.0 cm
Folios 42
Lines per Folio 11-13
Foliation numbers in lower right corner margin of verso and just over it Śiva is written.
Scribe Tārānidhi/Maṇirāma
Date of Copying ŚS 1725
Place of Copying Maheśanagarī
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4/1811
Manuscript Features
Mainly Daśakumāracaritam is maintained in the fist exposure and the last one is blank.
Tārānidhi is the sceribe of Mūla and Maṇirāma is of Ṭīkā.
Fol. number 24 is maintained twice but text is not repeated.
Excerpts
Beginning
[Ṭīkā]
śrīgaṇeśaya namaḥ || ||
arpaṇayā haimavatyā yuktaḥ sthāṇuḥ prasīdatu ||
sarvatāpapraśamanaḥ sarvābhīṣṭaphalapradaḥ | 1 |
vṛṣabhānujayā yukto devo haladharānujaḥ ||
bhūtaye bhavato bhūyād yogyayogasukhānvitaḥ | 2 |…
śrutveti bhuvanasya jagato vṛtāntaṃ rukbmiṇyādibhiḥ kṛṣṇasya seṃdrabsya guroḥ
pitāmahasya śakuṃtalāduṣyaṃtādīnāṃ ca pravṛttiṃ | (fol. 1v1–4)
[Mūla]
śrīmahāmaṃgalamūrttaye namaḥ | |
śrutvā tu bhuvanavṛttāṃtam uttamāṃganā [[vismaya]]vikasitākṣī sasmitam idam abhāṣata | (fol. 1v5)
End
[Mūla]
tebhyaś copalbhya lubdhasamṛddhamatyutsiktam avidheyaprāyaṃ ca prakṛtimaṃḍalam alubdhatām abhikhyāpayan dhārmikatvam udbhāvayan
nāstikān kadarthayan kaṃṭakān viśodhayan namitropadhīrupaghnan cāturvarṇyaṃ ca svadharmakarmasusthāpayan nabhisamāhareyam arthān | arthamūlā hi daṃḍaviśiṣṭakarmāraṃbhāḥ | na cānyad asti pāpiṣṭhaṃ tatra daurbalyād ity ākalayya yogān anavatiṣṭham | | (fol. 41r3–5)
[Ṭīkā]
arthamūlā iti |
bhṛtyānāṃ bharaṇaṃ dānaṃ bhūṣaṇaṃ vāhanakrayaḥ |
sthairyaṃ paropajāpaś ca durgasaṃskāra eva ca |
setubaṃdho vaṇikkarma prajāmitraparigrahaḥ |
dharmārthasiddhiś ca kośād etat pravarttata iti kāmaṃdakaḥ | |
(fol. 41r7)
Colophon
[Mūla]
iti daṃḍinaḥ kṛtau daśakumāracarite viśrutacaritaṃ nāmāṣṭama ucchvāsaḥ | | samāptaś cayaṃ(!) daśakumārākhyo graṃthaḥ | | śubham astu satatam sāmbaśivaprasādāt | | sadbhiḥ saṃśodhanīyaṃ tārānidhinā likhitaṃ svārthaṃ kāśyāṃ | | ❁ | | | | (fol. 41r5–6)
Ṭīkā]
iti śrīmattripāṭhitrilokacaṃdrātmajakṛṣṇarāmasūnuśivarāmakṛtau daśakumārabhūṣaṇe viśrutacaritavarṇanaṃ nāmāṣṭam ucchvāsaḥ | | tatvajīvanadasaṃmitaśāke māsi cāśvayuji mecakapakṣe |
ravyanehasi maheśanagaryāṃ prālikhac chivatithau maṇirāmaḥ | |
svārtham || śubham astu sarvadā | (fol. 41r7–8)
Microfilm Details
Reel No. A 381/14
Date of Filming 07-07-072
Exposures 43
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 26-08-2003
Bibliography